Please Choose Your Language
स्थायी चुम्बक ढोल चुम्बकीय विभाजक क्या है?
गृहम्‌ » समाचारं » ज्ञानम्‌ » स्थायी चुम्बक ढोल चुम्बकीय विभाजक क्या है?

गर्म उत्पाद 1 .

स्थायी चुम्बक ढोल चुम्बकीय विभाजक क्या है?

जिज्ञासा 1 .

ट्विटर साझेदार बटन .
WhatsApp साझेदार बटन .
फेसबुक साझेदार बटन 1 .
This Sharing बटन साझा करें .

आमुख


भौतिकप्रक्रियाकरणस्य पृथक्करणप्रौद्योगिक्याः नित्यं विकसितक्षेत्रे स्थायी चुम्बकचुम्बकीयविभाजकः एकः महत्त्वपूर्णः उपकरणः इति रूपेण उत्तिष्ठति एतत् यन्त्रं खनन-पुनःप्रयोग-उद्योगयोः महत्त्वपूर्णां भूमिकां निर्वहति, अचुम्बकीय-मात्रेभ्यः चुम्बकीय-सामग्रीणां कुशलतया पृथक् कृत्वा तस्य कार्यक्षमतायाः अनुप्रयोगस्य च अवगमनं तेषां सामग्रीसञ्चालनप्रक्रियाणां अनुकूलनं कर्तुं प्रयतमानानां व्यावसायिकानां कृते अत्यावश्यकम् अस्ति। अस्मिन् वर्गे एकं प्रमुखं प्रतिमानम् अस्ति . आर्द्र ढोल चुम्बकीय पृथक्ता-CTS-50120L , अस्य कार्यक्षमतायाः विश्वसनीयतायाश्च कृते प्रसिद्धः।



कार्यस्य सिद्धान्तः २.


स्थायी चुम्बक ढोल चुम्बकीय पृथक्ता चुम्बकीय आकर्षण के मौलिक सिद्धान्त पर कार्य करता है। अस्मिन् स्थायीचुम्बकैः सह स्थापितं परिभ्रमकं ढोलकं भवति यत् दृढं, स्थिरं चुम्बकीयक्षेत्रं जनयति । यथा यथा पदार्थः ढोलपृष्ठे पोषयति तथा तथा चुम्बकीयकणाः ढोलपृष्ठे आकृष्टाः भवन्ति, तेषां उपरि वह्यते, यदा तु गुरुत्वाकर्षणकारणात् अचुम्बकीयकणाः पतन्ति इयं पृथक्करणप्रक्रिया निरन्तरं च अत्यन्तं कुशलं च भवति, पृथक्कृतचुम्बकीयसामग्रीणां उच्चशुद्धिं सुनिश्चितं करोति ।



चुम्बकीय क्षेत्र शक्ति एवं ढाल .


विभाजकस्य प्रभावशीलता बहुधा चुम्बकीयक्षेत्रबलस्य ढालस्य च उपरि निर्भरं भवति । उच्च-तीव्रता चुम्बकीय क्षेत्र सूक्ष्म चुम्बकीय कणों को पकड़ सकते हैं जो अन्यथा कम शक्ति क्षेत्रों में पलाकर पला जाते हैं। एतेषु ढोल-विभाजक-मध्ये प्रयुक्ताः स्थायी-चुम्बकाः सामान्यतया फेराइट्-अथवा दुर्लभ-पृथिवी-सामग्रीभ्यः निर्मिताः भवन्ति, ये विद्युत्-शक्तिस्य आवश्यकतां विना, ऊर्जा-दक्षतां वर्धयितुं, प्रबल-चुम्बकीय-क्षेत्राणि प्रदास्यन्ति



स्थायी चुम्बक ढोल विभाजक के प्रकार


विभिन्न प्रसंस्करण आवश्यकताओं को पूर्त करने के लिए डिजाइन स्थायी चुम्बक ढोल पृथक्कर्ताओं के कई प्रकार हैं:



आर्द्र ढोल चुम्बकीय विभाजक 1 .


आर्द्र-ढोल-चुम्बकीय-विभाजकानां उपयोगः आर्द्र-प्रक्रियासु भवति तथा च सघन-माध्यम-वनस्पतयः, लोह-अयस्क-उपद्रवः च चुम्बकीय-कणानां पुनः प्राप्त्यर्थं विशेषतया प्रभावी भवति द 1 . आर्द्र-ढोल-चुम्बकीय-विभाजक-CTS-50120L इति एकः अनुकरणीय-प्रतिरूपः अस्ति यत् एतेषु अनुप्रयोगेषु अपवादात्मक-प्रदर्शनस्य कृते प्रसिद्धम् अस्ति ।



शुष्क ढोल चुम्बकीय विभाजक 1 .


शुष्कसामग्रीणां कृते शुष्क-ढोल-चुम्बकीय-विभाजकाः उपयुज्यन्ते तथा च प्रसंस्करण-कार्यक्रमेषु आदर्शाः सन्ति यत्र जलं दुर्लभं भवति अथवा आर्द्र-प्रक्रिया सम्भवति ते सामान्यतया पुनःप्रयोग-उद्योगे नियोजिताः भवन्ति यत् ते अचुम्बकीय-सामग्रीभ्यः ट्रैम्प-लोहं पृथक् कर्तुं तथा च अयस्कस्य पूर्व-सान्द्रीकरणार्थं खनन-निर्माणे च नियोजिताः भवन्ति



विभिन्न उद्योगेषु अनुप्रयोगाः .


स्थायी चुम्बक ढोल चुम्बकीय विभाजक विभिन्न उद्योगों में विभिन्न पदार्थों एवं कण आकारों को संचालित करने की क्षमता के कारण विभिन्न उद्योगों में अनुप्रयोगों की एक विस्तृत श्रेणी होती है।



खनन उद्योग 1 .


खननक्षेत्रे लोहस्य अयस्कानाम् उपकारार्थं एते पृथक्कर्तारः अत्यावश्यकाः सन्ति । ते फेरोमाटिक-अशुद्धिं दूरीकर्तुं साहाय्यं कुर्वन्ति, तस्मात् अयस्कस्य फी-मूल्यं वर्धयन्ति, अग्रे प्रसंस्करणार्थं तस्य गुणवत्तां वर्धयन्ति च । दक्षता 1 . आर्द्र ढोल चुम्बकीय विभाजक-CTS-50120L इन प्रक्रियाओं के अनुकूलन में योगदान देता है।



पुनःप्रयोग उद्योगः २.


पुनःप्रयोग-कार्यक्रमेषु चुम्बकीय-ढोल-विभाजकस्य उपयोगः धातुः अतृण-सामग्रीभ्यः पृथक् कर्तुं भवति । इदं पृथक्करणं संसाधनपुनर्प्राप्त्यर्थं, भूमिकम्पनेषु प्रेषितस्य अपशिष्टस्य न्यूनीकरणे च महत्त्वपूर्णम् अस्ति । उपकरणस्य उच्चमात्रायां कुशलतया नियन्त्रयितुं क्षमता पुनःप्रयोगसुविधासु अमूल्यं करोति।



खाद्य एवं औषधिक उद्योग


खाद्य-औषध-उद्योगेषु उत्पाद-शुद्धिम् सुनिश्चित्य महत्त्वपूर्णम् अस्ति । चुम्बकीय विभाजक नियोजित करने के लिए नियोजित किया जाता है कि चूर्ण, कणून, तरल, और तरल से tramp धातुओं और ferrous दूषकों को हटाने के लिए, उत्पाद गुणवत्ता की रक्षा और प्रसंस्करण उपकरणों को क्षति से रक्षा करने के लिए।



स्थायी चुम्बक ढोल विभाजक के लाभ


एते विभाजकाः अनेके लाभाः प्रददति येन तेषां कृते विभिन्नेषु उद्योगेषु प्राधान्यं विकल्पः भवति:



ऊर्जा दक्षता 1 .


स्थायी चुम्बकानां उपयोगेन विद्युत् ऊर्जायाः चुम्बकीयक्षेत्रं जनयितुं आवश्यकता समाप्तं भवति, यस्य परिणामेण महत्त्वपूर्णं ऊर्जा बचतम् अस्ति । इयं कार्यक्षमता आर्थिकदृष्ट्या पर्यावरणीयरूपेण च लाभप्रदः अपि भवति ।



कम रखरखाव 1 .


चलन्तभागाः न्यूनाः सन्ति तथा च चुम्बकीयीकरणार्थं विद्युत्प्रदायस्य आवश्यकता नास्ति, एतेषां विभाजकानाम् न्यूनतमरक्षणस्य आवश्यकता भवति । एषा विश्वसनीयता न्यूनतम-अवकाश-समयेन सह निरन्तर-सञ्चालनं सुनिश्चितं करोति ।



उच्च पृथक्करण दक्षता 1 .


स्थायी चुम्बकीयों के मजबूत एवं स्थिर चुम्बकीय क्षेत्र उच्च पुनर्प्राप्ति दरों के साथ चुम्बकीय सामग्री का कुशल पृथक्करण सुनिश्चित करता है। यत्र शुद्धता सर्वोपरि भवति तत्र प्रक्रियाणां कृते एषा प्रभावशीलता महत्त्वपूर्णा अस्ति।



तकनीकी विनिर्देश 1 .


एतेषां विभाजकानाम् तकनीकीपक्षस्य अवगमनं विशिष्टानुप्रयोगानाम् कृते समुचितप्रतिरूपस्य चयनं कर्तुं साहाय्यं करोति ।



चुम्बकीय तीव्रता 1 .


चुम्बकीय तीव्रता सामान्यतया 1000 तः 5000 गौस-पर्यन्तं भवति, अनुप्रयोगस्य आधारेण भवति । सूक्ष्मतरकणानां वा दुर्बलतया चुम्बकीयसामग्रीणां वा कृते अधिकतीव्रताः उपयुज्यन्ते ।



ड्रम आकार एवं गति 1 .


भिन्न-भिन्न-प्रक्रिया-क्षमता-समायोजनाय ढोल-आकारस्य भिन्नता भवति, तथा च परिभ्रमण-वेगः पृथक्करण-दक्षतायाः अनुकूलनार्थं समायोजितुं शक्यते । बृहत्तरः ढोलः उच्चतर-प्रवाहस्य अनुमतिं ददाति, बृहत्-प्रमाण-कार्यक्रमेषु अत्यावश्यकः ।



केस अध्ययन एवं अनुप्रयोग 1 .


अनेक उद्योगों ने स्थायी चुम्बक ढोल चुम्बकीय विभाजक के कार्यान्वयन के माध्यम से कार्यक्षमता में महत्वपूर्ण सुधार की जानकारी की है।



लोह अयस्क उप लाभ यंत्र .


एकः खननकम्पनी आर्द्र-ढोल-चुम्बकीय-विभाजक-CTS-50120L स्वस्य प्रसंस्करण-रेखायां, यस्य परिणामेण लोह-पुनर्प्राप्ति-दरयोः २०% वृद्धिः भवति । वितरकस्य कार्यक्षमतायाः अपशिष्टस्य न्यूनता अभवत् तथा च अन्तिमस्य उत्पादस्य गुणवत्तायां सुधारः अभवत् ।



पुनःप्रयोगसुविधावर्धनम् .


मिश्रित अपशिष्ट प्रवाहों के साथ व्यवहार करने वाले एक पुनःप्रयोग संयंत्र स्थायी चुम्बक ढोल विभाजक स्थापित करने के बाद बाद धातुओं के अधिक शुद्धता स्तर प्राप्त किया। एतेन वर्धनेन पुनः प्राप्तधातुनां विक्रयात् राजस्वस्य वृद्धिः अभवत् तथा च अप्रसवधारासु दूषणं न्यूनीकृतम् ।



रखरखाव एवं उत्तम अभ्यास 1 .


विभाजकानाम् इष्टतमं कार्यप्रदर्शनं दीर्घायुः च सुनिश्चित्य उत्तमप्रथानां नियमितं परिपालनं पालनञ्च अत्यावश्यकम् अस्ति ।



नियमित निरीक्षण 1 .


विशेषतः ढोलपृष्ठे, असरेषु च धारणस्य, अश्रुपातस्य च नियमितपरीक्षाः सम्भाव्यविषयेषु प्रारम्भिकपरिचये सहायकाः भवन्ति । ढोलः सामग्रीनां अत्यधिकनिर्माणात् मुक्तः भवति इति सुनिश्चितं करोति यत् पृथक्करणदक्षतां निर्वाहयति ।



सामग्री आहार स्थिरता 1 .


सुसंगतं फीड्-दरं निर्वाहयित्वा अतिभारणं निवारयति तथा च सुनिश्चितं करोति यत् पृथक्ताकारः स्वस्य डिजाइन-क्षमतायाः अन्तः कार्यं करोति । इष्टतमपृथक्करणपरिणामानां प्राप्त्यर्थं एषा स्थिरता महत्त्वपूर्णा अस्ति।



चुम्बकीय पृथक्करण प्रौद्योगिक्यां प्रगतिः .


चुम्बकीयपृथक्करणस्य क्षेत्रं कार्यक्षमतायाः उन्नयनं, विस्तारं च विषये केन्द्रीकृत्य प्रौद्योगिकी उन्नतिभिः सह विकसितं भवति।



उच्च-स्तरीय चुम्बकीय विभाजक 1 .


एते विभाजकाः चुम्बकीयक्षेत्रस्य ढालस्य वर्धनं कुर्वन्ति, येन दुर्बलतरचुम्बकीयकणानां ग्रहणं भवति । ते विशेषतया सूक्ष्मखनिजस्य प्रक्रियायां पर्यावरणसफाईकार्यक्रमेषु च उपयोगिनो भवन्ति ।



स्वचालित प्रणालियों के साथ एकीकरण 1 .


आधुनिकविभाजकाः स्वचालितनियन्त्रणप्रणालीभिः सह अधिकतया एकीकृताः भवन्ति । एते एकीकरणानि वास्तविकसमयनिरीक्षणं समायोजनं च सक्षमं कुर्वन्ति, येन कार्यक्षमतायाः उन्नतिः भवति तथा च हस्तक्षेपः न्यूनीकृतः भवति ।



पर्यावरण प्रभाव एवं स्थायित्व


स्थायी चुम्बक ढोल विभाजक पर्यावरणीय स्थायित्व में महत्वपूर्ण रूप से योगदान देते हैं तथा अपशिष्ट को कम करके पर्यावरणीय स्थायित्व में महत्वपूर्ण योगदान देते हैं।



भूमिकम्पन अपशिष्ट का कमी 1 .


पुनःप्रयोज्य-नौका-सामग्री-प्रयोगेन कुशलतया पृथक् कृत्वा एते पृथक्कर्तारः भूमिकम्पनेषु प्रेषितस्य अपशिष्टस्य परिमाणं न्यूनीकरोति । एतत् न्यूनीकरणं न केवलं भूमिकम्पनस्थानस्य संरक्षणं करोति अपितु अपशिष्टविघटनेन सह सम्बद्धं पर्यावरणीयप्रभावं अपि न्यूनीकरोति ।



ऊर्जा संरक्षण 1 .


धातुनां पुनःप्रयोगाय अयस्कात् नूतनानां धातुनां उत्पादनस्य तुलने महत्त्वपूर्णतया न्यूनशक्तिः आवश्यकी भवति । चुम्बकीयविभाजकाः एतस्याः पुनःप्रयोगप्रक्रियायाः सुविधां कुर्वन्ति, येन पर्याप्तं ऊर्जा-बचतम् अस्ति तथा च ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणं भवति



निगमन


स्थायी चुम्बक ढोल चुम्बकीय विभाजक खनन एवं पुनःप्रयोग उद्योगों में अनिवार्य उपकरण हैं। चुम्बकीयसामग्रीणां कुशलतया पृथक् कर्तुं तेषां क्षमता उत्पादस्य शुद्धिं वर्धयति, प्रसंस्करणदक्षतां सुधरति, पर्यावरणस्य स्थायित्वे च योगदानं करोति। मॉडल् इव 1 . आर्द्र ढोल चुम्बकीय पृथक्ता-CTS-50120L आधुनिक चुम्बकीय पृथक्करण प्रौद्योगिक्याः उन्नतक्षमतायाः उदाहरणं ददाति। यतो हि उद्योगाः कार्यक्षमतां स्थायित्वं च प्राथमिकताम् अयच्छन्ति, अतः एतेषां विभाजकानाम् भूमिका अधिकमहत्त्वपूर्णा, वाहनचालनस्य नवीनता, परिचालन उत्कृष्टता च भवितुं सज्जा भवति

अधिकसहकारविवरणार्थं कृपया अस्मान् सम्पर्कयितुं निःशङ्कं भवन्तु!

दूरभाषः दूरभाषः २.

+८६-======

ई-मेल 1 .

संयोजयति

कृषक-कर्मचारी पायनियर पार्क, मिनल टाउन, बेलिउ शहर, गुआंगक्सी, चीन

प्रसारण उपकरण 1 .

क्रशिंग उपकरण 1 .

स्क्रीनिंग उपकरण 1 .

गुरुत्वाकर्षण क्रमबद्ध उपकरण 1 .

उद्धरण प्राप्त करें .

प्रतिलिपि अधिकार © 2023 Guangxi Rijie Slag उपकरण निर्माण कं, लिमिटेड सर्वाधिकार सुरक्षित। | साइटमैप 1 . | गोपनीयता नीति | द्वारा समर्थन 1 . लीडॉन्ग् २.