स्क्रीनिंग उपकरण एक यांत्रिक उपकरण है जो थोक सामग्री के सापेक्ष आंदोलन का उपयोग करता है तथा स्क्रीन सतह का उपयोग करता है कि कणों का भाग स्क्रीन छिद्रों से पार करता है, और कण आकार के अनुसार कण छिद्रों के माध्यम से पारित करता है, और कण आकार के अनुसार विभिन्न स्तरों में रेत, ग्रेवल, अन्य सामग्री के विभिन्न स्तरों में विभाजित करता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
तदतिरिक्तं, स्क्रीनिंग-यन्त्रस्य अपि उपयोगः अशुद्धि-निष्कासनार्थं कर्तुं शक्यते येन सुनिश्चितं भवति यत् उत्पादस्य गुणवत्ता ..
1. स्क्रीनिंग-दक्षता अधिका अस्ति, तथा च स्क्रीन-अन्तर-क्षेत्रं 10 गुणाधिकं भवति यत् समानप्रकारस्य रोलर-पर्दे अस्ति ।
2. मोटरस्य शक्तिः बहुधा न्यूनीभवति। समानरोलर-पर्देषु तुलने विद्युत्-उपभोगः ३०% अधिकः न्यूनीकरोति ।
3. खनन, समुच्चयः, पुनःप्रयोगः इत्यादीनां क्षेत्राणां कृते सम्यक् अनुकूलितः, अस्माकं उपकरणं बहुमुख्यतायाः, व्यय-दक्षतायाः च कृते विशिष्टं भवति।
4.स्क्रीनिङ्गयन्त्रस्य स्क्रीनिंग इफेक्ट् अतीव उत्तमम् अस्ति, तथा च एतत् भिन्न-भिन्न-आकार-आकारयोः कणान् समीचीनतया पृथक् कर्तुं शक्नोति ।