एडी वर्तमान विभाजक ठोस अपशिष्ट मिश्रणों से सुवर्ण, रजत, ताम्र, एल्यूमीनियम इत्यादीनां पृथक् कर्तुं शक्नोति।नगरीयकचराणां रचना जटिला अस्ति, न केवलं प्लास्टिकं, कागदं, शिलाः, पुरातनवस्त्राणि इत्यादयः सन्ति, अपितु धातुपदार्थानाम् अस्तित्वं, यस्य पश्चात् पुनःप्रयोगस्य अनन्तरं भवति, यत् संसाधनानाम् अपशिष्टं बहु न्यूनीकरोति।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
1.धातु क्रमणयन्त्रं समस्यानां श्रृङ्खलायाः समाधानं करोति यथा प्रदूषणं, समय-साधारणं, पारम्परिक-ठोस-अपशिष्ट-पुनरावृत्तेः उच्च-व्ययः च
2.इदं धातुनां पुनःप्रयोगदक्षतां बहु सुधरयति, धातुः पूर्णतया ठोस अपशिष्टे पृथक् करोति, कुशलं उच्चगुणवत्तायुक्तं च पुनःप्रयोगं करोति
YouTube Video : .अत्र क्लिक् कुर्वन्तु .
निगमन
एडी वर्तमान धातु विभाजक ठोस अपशिष्ट पुनःप्रयोग के क्षेत्र में एक आधुनिक विशेष उपकरण है। तस्य विकासस्य उद्देश्यं ठोस अपशिष्टतः धातुः उत्तमरीत्या पुनः प्राप्तुं तथा च यथासम्भवं घरेलु अपशिष्टस्य औद्योगिक अपशिष्टस्य च सम्भाव्य धातुसंसाधनं टैप् कर्तुं भवति।