चुम्बकीयविभाजकस्य भिन्नसंरचनायाः कार्यसिद्धान्तस्य च अनुसारं चुम्बकीयविभाजनं शुष्कचुम्बकीयविभाजकरूपेण विभक्तुं शक्यते, आर्द्र चुम्बकीय विभाजक , स्थायी चुम्बकीय चुम्बकीय विभाजक, एवं विद्युत चुम्बकीय चुम्बकीय विभाजक।
अस्माकं यत् व्याख्यानं करणीयम् अस्ति तत् अप-सुक्शन-चुम्बकीय-विभाजनम् अस्ति।अप-चुम्बकीय-विभाजनं आर्द्र-पृथक्करणाय उपयुक्तम् अस्ति।WET-चुम्बकीय-विभाजकः जलीय-माध्यमेषु चुम्बकीय-पृथक्करणस्य उपकरणम् अस्ति।
चुम्बकीयपृथक्करणस्य विभिन्नसंरचनायाः कार्यसिद्धान्तस्य च अनुसारं चुम्बकीयविभाजनं शुष्कचुम्बकीयविभाजक, आर्द्रचुम्बकीयविभाजक, स्थायीचुम्बकीयविभाजक, विद्युत्चुम्बकीयविभाजकरूपेण च विभक्तुं शक्यते
अस्माकं यत् व्याख्यानं करणीयम् अस्ति तत् अप-सुक्शन-चुम्बकीय-विभाजनम् अस्ति।अप-चुम्बकीय-विभाजनं आर्द्र-पृथक्करणाय उपयुक्तम् अस्ति।WET-चुम्बकीय-विभाजकः जलीय-माध्यमेषु चुम्बकीय-पृथक्करणस्य उपकरणम् अस्ति।
जलस्य जलस्य निलम्बयित्वा चुम्बकीय-अचुम्बकीय-खनिजयोः पृथक् कर्तुं जलस्य मध्यमगुणानां उपयोगं करोति ।
अत्र क्लिक् कुर्वन्तु:Youtube video .
यदा सामग्री चुम्बकीय-ढोलस्य कार्यक्षेत्रे प्रविशति तदा चुम्बकीय-ढोल-पृष्ठे लोह-सामग्री शोष्यते । यथा यथा ढोलः ऊर्ध्वं परिभ्रमति तथा तथा सः अचुम्बकीयपृथक्करणक्षेत्रे परिभ्रमति, तथा च गुरुत्वाकर्षणस्य जडतायाश्च क्रियायाः कारणात् लोहसामग्री स्वयमेव निर्वहनबन्दरे पतति येन लोहसामग्रीणां पृथक्करणस्य साक्षात्कारः भवति