चुम्बकीय विभाजक एक प्रकार के उपकरण है जो चुम्बकीय पदार्थों एवं चुम्बकीय क्षेत्रों के सिद्धान्त का उपयोग करता है।इति मुख्यतः चुम्बकीय पदार्थों को चुम्बकीय पदार्थों को शोषक करता है और चुम्बकीय क्षेत्र द्वारा उत्पन्न चुम्बकीय बल के माध्यम से पृथक करता है।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .
चुम्बकीयविभाजकः प्रायः चुम्बकीयपृथक्करणप्रणाली, फीडिंग सिस्टम्, स्लैग् डिस्चाज सिस्टम्, प्रलोन्शन समायोजनयन्त्रं, इलेक्ट्रॉनिक नियंत्रण प्रणाली च भवति
1.चुम्बकीयपृथक्करणप्रक्रियायां चुम्बकीयपदार्थयुक्ता सामग्री प्रथमं भोजनव्यवस्थायाः माध्यमेन चुम्बकीयपृथक्करणे पोषिता भवति
2.यदा सामग्री चुम्बकीयपृथक्करणप्रणाल्याः माध्यमेन प्रवहति तदा चुम्बकीयविभाजकेन उत्पन्नं चुम्बकीयक्षेत्रं सामग्रीयां चुम्बकीयसामग्रीविषये आकर्षणं प्रयोजयिष्यति, येन चुम्बकीयपृथक्करणप्रणाल्यां शोष्यते अचुम्बकीयसामग्रीः ये चुम्बकीयाः न सन्ति, ते प्रत्यक्षतया निर्वहन्ति ।
3.यदा चुम्बकीयद्रव्येषु चुम्बकीयपदार्थानाम् शोषणं निश्चितस्तरं प्राप्नोति, तदा उपकरणानां सामान्यसञ्चालनं निर्वाहयितुम्, तदा चुम्बकीयपृथक्करणव्यवस्थायाः समये स्वच्छता आवश्यकी भवति स्लैग निर्वहन प्रणाली के क्रिया के तहत, सफाई उपकरण उपकरणों के निरन्तर संचालन बनाए रखने के लिए चुम्बकीय पृथक्करण प्रणाली से चुम्बकीय सामग्री का निर्वहन करता है।
इलेक्ट्रॉनिक नियंत्रण प्रणाली 1 .
चुम्बकीयपृथक्करणस्य इलेक्ट्रॉनिकनियन्त्रणप्रणाली स्वचालितसञ्चालनार्थं सामग्रीयाः प्रकृतेः प्रसंस्करणस्य च आवश्यकतानुसारं उपकरणानां समायोजनं नियन्त्रणं च कर्तुं शक्नोति
निगमन
सामान्यतः चुम्बकीयविभाजकस्य कार्यसिद्धान्तः चुम्बकीयपदार्थानाम् पृथक्करणार्थं, चुम्बकीय-अचुम्बकीय-पदार्थानां शोषणेन, उन्मूलनेन च पृथक् कर्तुं चुम्बकीयक्षेत्रस्य बलस्य उपयोगः भवति